Declension table of sāvadhāna

Deva

NeuterSingularDualPlural
Nominativesāvadhānam sāvadhāne sāvadhānāni
Vocativesāvadhāna sāvadhāne sāvadhānāni
Accusativesāvadhānam sāvadhāne sāvadhānāni
Instrumentalsāvadhānena sāvadhānābhyām sāvadhānaiḥ
Dativesāvadhānāya sāvadhānābhyām sāvadhānebhyaḥ
Ablativesāvadhānāt sāvadhānābhyām sāvadhānebhyaḥ
Genitivesāvadhānasya sāvadhānayoḥ sāvadhānānām
Locativesāvadhāne sāvadhānayoḥ sāvadhāneṣu

Compound sāvadhāna -

Adverb -sāvadhānam -sāvadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria