Declension table of sāvadhāna

Deva

MasculineSingularDualPlural
Nominativesāvadhānaḥ sāvadhānau sāvadhānāḥ
Vocativesāvadhāna sāvadhānau sāvadhānāḥ
Accusativesāvadhānam sāvadhānau sāvadhānān
Instrumentalsāvadhānena sāvadhānābhyām sāvadhānaiḥ sāvadhānebhiḥ
Dativesāvadhānāya sāvadhānābhyām sāvadhānebhyaḥ
Ablativesāvadhānāt sāvadhānābhyām sāvadhānebhyaḥ
Genitivesāvadhānasya sāvadhānayoḥ sāvadhānānām
Locativesāvadhāne sāvadhānayoḥ sāvadhāneṣu

Compound sāvadhāna -

Adverb -sāvadhānam -sāvadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria