Declension table of sātvata

Deva

NeuterSingularDualPlural
Nominativesātvatam sātvate sātvatāni
Vocativesātvata sātvate sātvatāni
Accusativesātvatam sātvate sātvatāni
Instrumentalsātvatena sātvatābhyām sātvataiḥ
Dativesātvatāya sātvatābhyām sātvatebhyaḥ
Ablativesātvatāt sātvatābhyām sātvatebhyaḥ
Genitivesātvatasya sātvatayoḥ sātvatānām
Locativesātvate sātvatayoḥ sātvateṣu

Compound sātvata -

Adverb -sātvatam -sātvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria