Declension table of sātvata

Deva

MasculineSingularDualPlural
Nominativesātvataḥ sātvatau sātvatāḥ
Vocativesātvata sātvatau sātvatāḥ
Accusativesātvatam sātvatau sātvatān
Instrumentalsātvatena sātvatābhyām sātvataiḥ sātvatebhiḥ
Dativesātvatāya sātvatābhyām sātvatebhyaḥ
Ablativesātvatāt sātvatābhyām sātvatebhyaḥ
Genitivesātvatasya sātvatayoḥ sātvatānām
Locativesātvate sātvatayoḥ sātvateṣu

Compound sātvata -

Adverb -sātvatam -sātvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria