Declension table of sāttvikānubhāva

Deva

MasculineSingularDualPlural
Nominativesāttvikānubhāvaḥ sāttvikānubhāvau sāttvikānubhāvāḥ
Vocativesāttvikānubhāva sāttvikānubhāvau sāttvikānubhāvāḥ
Accusativesāttvikānubhāvam sāttvikānubhāvau sāttvikānubhāvān
Instrumentalsāttvikānubhāvena sāttvikānubhāvābhyām sāttvikānubhāvaiḥ sāttvikānubhāvebhiḥ
Dativesāttvikānubhāvāya sāttvikānubhāvābhyām sāttvikānubhāvebhyaḥ
Ablativesāttvikānubhāvāt sāttvikānubhāvābhyām sāttvikānubhāvebhyaḥ
Genitivesāttvikānubhāvasya sāttvikānubhāvayoḥ sāttvikānubhāvānām
Locativesāttvikānubhāve sāttvikānubhāvayoḥ sāttvikānubhāveṣu

Compound sāttvikānubhāva -

Adverb -sāttvikānubhāvam -sāttvikānubhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria