Declension table of sāttva

Deva

MasculineSingularDualPlural
Nominativesāttvaḥ sāttvau sāttvāḥ
Vocativesāttva sāttvau sāttvāḥ
Accusativesāttvam sāttvau sāttvān
Instrumentalsāttvena sāttvābhyām sāttvaiḥ sāttvebhiḥ
Dativesāttvāya sāttvābhyām sāttvebhyaḥ
Ablativesāttvāt sāttvābhyām sāttvebhyaḥ
Genitivesāttvasya sāttvayoḥ sāttvānām
Locativesāttve sāttvayoḥ sāttveṣu

Compound sāttva -

Adverb -sāttvam -sāttvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria