Declension table of sātma

Deva

MasculineSingularDualPlural
Nominativesātmaḥ sātmau sātmāḥ
Vocativesātma sātmau sātmāḥ
Accusativesātmam sātmau sātmān
Instrumentalsātmena sātmābhyām sātmaiḥ sātmebhiḥ
Dativesātmāya sātmābhyām sātmebhyaḥ
Ablativesātmāt sātmābhyām sātmebhyaḥ
Genitivesātmasya sātmayoḥ sātmānām
Locativesātme sātmayoḥ sātmeṣu

Compound sātma -

Adverb -sātmam -sātmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria