Declension table of sāsnāvattva

Deva

NeuterSingularDualPlural
Nominativesāsnāvattvam sāsnāvattve sāsnāvattvāni
Vocativesāsnāvattva sāsnāvattve sāsnāvattvāni
Accusativesāsnāvattvam sāsnāvattve sāsnāvattvāni
Instrumentalsāsnāvattvena sāsnāvattvābhyām sāsnāvattvaiḥ
Dativesāsnāvattvāya sāsnāvattvābhyām sāsnāvattvebhyaḥ
Ablativesāsnāvattvāt sāsnāvattvābhyām sāsnāvattvebhyaḥ
Genitivesāsnāvattvasya sāsnāvattvayoḥ sāsnāvattvānām
Locativesāsnāvattve sāsnāvattvayoḥ sāsnāvattveṣu

Compound sāsnāvattva -

Adverb -sāsnāvattvam -sāsnāvattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria