Declension table of sāsnāvat

Deva

NeuterSingularDualPlural
Nominativesāsnāvat sāsnāvantī sāsnāvatī sāsnāvanti
Vocativesāsnāvat sāsnāvantī sāsnāvatī sāsnāvanti
Accusativesāsnāvat sāsnāvantī sāsnāvatī sāsnāvanti
Instrumentalsāsnāvatā sāsnāvadbhyām sāsnāvadbhiḥ
Dativesāsnāvate sāsnāvadbhyām sāsnāvadbhyaḥ
Ablativesāsnāvataḥ sāsnāvadbhyām sāsnāvadbhyaḥ
Genitivesāsnāvataḥ sāsnāvatoḥ sāsnāvatām
Locativesāsnāvati sāsnāvatoḥ sāsnāvatsu

Adverb -sāsnāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria