Declension table of sārvavarṇika

Deva

NeuterSingularDualPlural
Nominativesārvavarṇikam sārvavarṇike sārvavarṇikāni
Vocativesārvavarṇika sārvavarṇike sārvavarṇikāni
Accusativesārvavarṇikam sārvavarṇike sārvavarṇikāni
Instrumentalsārvavarṇikena sārvavarṇikābhyām sārvavarṇikaiḥ
Dativesārvavarṇikāya sārvavarṇikābhyām sārvavarṇikebhyaḥ
Ablativesārvavarṇikāt sārvavarṇikābhyām sārvavarṇikebhyaḥ
Genitivesārvavarṇikasya sārvavarṇikayoḥ sārvavarṇikānām
Locativesārvavarṇike sārvavarṇikayoḥ sārvavarṇikeṣu

Compound sārvavarṇika -

Adverb -sārvavarṇikam -sārvavarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria