Declension table of sārvadhātuka

Deva

MasculineSingularDualPlural
Nominativesārvadhātukaḥ sārvadhātukau sārvadhātukāḥ
Vocativesārvadhātuka sārvadhātukau sārvadhātukāḥ
Accusativesārvadhātukam sārvadhātukau sārvadhātukān
Instrumentalsārvadhātukena sārvadhātukābhyām sārvadhātukaiḥ sārvadhātukebhiḥ
Dativesārvadhātukāya sārvadhātukābhyām sārvadhātukebhyaḥ
Ablativesārvadhātukāt sārvadhātukābhyām sārvadhātukebhyaḥ
Genitivesārvadhātukasya sārvadhātukayoḥ sārvadhātukānām
Locativesārvadhātuke sārvadhātukayoḥ sārvadhātukeṣu

Compound sārvadhātuka -

Adverb -sārvadhātukam -sārvadhātukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria