Declension table of sārvabhauma

Deva

NeuterSingularDualPlural
Nominativesārvabhaumam sārvabhaume sārvabhaumāṇi
Vocativesārvabhauma sārvabhaume sārvabhaumāṇi
Accusativesārvabhaumam sārvabhaume sārvabhaumāṇi
Instrumentalsārvabhaumeṇa sārvabhaumābhyām sārvabhaumaiḥ
Dativesārvabhaumāya sārvabhaumābhyām sārvabhaumebhyaḥ
Ablativesārvabhaumāt sārvabhaumābhyām sārvabhaumebhyaḥ
Genitivesārvabhaumasya sārvabhaumayoḥ sārvabhaumāṇām
Locativesārvabhaume sārvabhaumayoḥ sārvabhaumeṣu

Compound sārvabhauma -

Adverb -sārvabhaumam -sārvabhaumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria