Declension table of sārthavat

Deva

NeuterSingularDualPlural
Nominativesārthavat sārthavantī sārthavatī sārthavanti
Vocativesārthavat sārthavantī sārthavatī sārthavanti
Accusativesārthavat sārthavantī sārthavatī sārthavanti
Instrumentalsārthavatā sārthavadbhyām sārthavadbhiḥ
Dativesārthavate sārthavadbhyām sārthavadbhyaḥ
Ablativesārthavataḥ sārthavadbhyām sārthavadbhyaḥ
Genitivesārthavataḥ sārthavatoḥ sārthavatām
Locativesārthavati sārthavatoḥ sārthavatsu

Adverb -sārthavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria