Declension table of sārthavāha

Deva

MasculineSingularDualPlural
Nominativesārthavāhaḥ sārthavāhau sārthavāhāḥ
Vocativesārthavāha sārthavāhau sārthavāhāḥ
Accusativesārthavāham sārthavāhau sārthavāhān
Instrumentalsārthavāhena sārthavāhābhyām sārthavāhaiḥ sārthavāhebhiḥ
Dativesārthavāhāya sārthavāhābhyām sārthavāhebhyaḥ
Ablativesārthavāhāt sārthavāhābhyām sārthavāhebhyaḥ
Genitivesārthavāhasya sārthavāhayoḥ sārthavāhānām
Locativesārthavāhe sārthavāhayoḥ sārthavāheṣu

Compound sārthavāha -

Adverb -sārthavāham -sārthavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria