Declension table of sārthakaśabda

Deva

MasculineSingularDualPlural
Nominativesārthakaśabdaḥ sārthakaśabdau sārthakaśabdāḥ
Vocativesārthakaśabda sārthakaśabdau sārthakaśabdāḥ
Accusativesārthakaśabdam sārthakaśabdau sārthakaśabdān
Instrumentalsārthakaśabdena sārthakaśabdābhyām sārthakaśabdaiḥ sārthakaśabdebhiḥ
Dativesārthakaśabdāya sārthakaśabdābhyām sārthakaśabdebhyaḥ
Ablativesārthakaśabdāt sārthakaśabdābhyām sārthakaśabdebhyaḥ
Genitivesārthakaśabdasya sārthakaśabdayoḥ sārthakaśabdānām
Locativesārthakaśabde sārthakaśabdayoḥ sārthakaśabdeṣu

Compound sārthakaśabda -

Adverb -sārthakaśabdam -sārthakaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria