Declension table of sārthaka

Deva

MasculineSingularDualPlural
Nominativesārthakaḥ sārthakau sārthakāḥ
Vocativesārthaka sārthakau sārthakāḥ
Accusativesārthakam sārthakau sārthakān
Instrumentalsārthakena sārthakābhyām sārthakaiḥ sārthakebhiḥ
Dativesārthakāya sārthakābhyām sārthakebhyaḥ
Ablativesārthakāt sārthakābhyām sārthakebhyaḥ
Genitivesārthakasya sārthakayoḥ sārthakānām
Locativesārthake sārthakayoḥ sārthakeṣu

Compound sārthaka -

Adverb -sārthakam -sārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria