Declension table of sārtha

Deva

NeuterSingularDualPlural
Nominativesārtham sārthe sārthāni
Vocativesārtha sārthe sārthāni
Accusativesārtham sārthe sārthāni
Instrumentalsārthena sārthābhyām sārthaiḥ
Dativesārthāya sārthābhyām sārthebhyaḥ
Ablativesārthāt sārthābhyām sārthebhyaḥ
Genitivesārthasya sārthayoḥ sārthānām
Locativesārthe sārthayoḥ sārtheṣu

Compound sārtha -

Adverb -sārtham -sārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria