Declension table of sārpa

Deva

MasculineSingularDualPlural
Nominativesārpaḥ sārpau sārpāḥ
Vocativesārpa sārpau sārpāḥ
Accusativesārpam sārpau sārpān
Instrumentalsārpeṇa sārpābhyām sārpaiḥ sārpebhiḥ
Dativesārpāya sārpābhyām sārpebhyaḥ
Ablativesārpāt sārpābhyām sārpebhyaḥ
Genitivesārpasya sārpayoḥ sārpāṇām
Locativesārpe sārpayoḥ sārpeṣu

Compound sārpa -

Adverb -sārpam -sārpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria