Declension table of sāroddhāra

Deva

MasculineSingularDualPlural
Nominativesāroddhāraḥ sāroddhārau sāroddhārāḥ
Vocativesāroddhāra sāroddhārau sāroddhārāḥ
Accusativesāroddhāram sāroddhārau sāroddhārān
Instrumentalsāroddhāreṇa sāroddhārābhyām sāroddhāraiḥ sāroddhārebhiḥ
Dativesāroddhārāya sāroddhārābhyām sāroddhārebhyaḥ
Ablativesāroddhārāt sāroddhārābhyām sāroddhārebhyaḥ
Genitivesāroddhārasya sāroddhārayoḥ sāroddhārāṇām
Locativesāroddhāre sāroddhārayoḥ sāroddhāreṣu

Compound sāroddhāra -

Adverb -sāroddhāram -sāroddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria