Declension table of sāraśana

Deva

MasculineSingularDualPlural
Nominativesāraśanaḥ sāraśanau sāraśanāḥ
Vocativesāraśana sāraśanau sāraśanāḥ
Accusativesāraśanam sāraśanau sāraśanān
Instrumentalsāraśanena sāraśanābhyām sāraśanaiḥ sāraśanebhiḥ
Dativesāraśanāya sāraśanābhyām sāraśanebhyaḥ
Ablativesāraśanāt sāraśanābhyām sāraśanebhyaḥ
Genitivesāraśanasya sāraśanayoḥ sāraśanānām
Locativesāraśane sāraśanayoḥ sāraśaneṣu

Compound sāraśana -

Adverb -sāraśanam -sāraśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria