Declension table of sārathya

Deva

NeuterSingularDualPlural
Nominativesārathyam sārathye sārathyāni
Vocativesārathya sārathye sārathyāni
Accusativesārathyam sārathye sārathyāni
Instrumentalsārathyena sārathyābhyām sārathyaiḥ
Dativesārathyāya sārathyābhyām sārathyebhyaḥ
Ablativesārathyāt sārathyābhyām sārathyebhyaḥ
Genitivesārathyasya sārathyayoḥ sārathyānām
Locativesārathye sārathyayoḥ sārathyeṣu

Compound sārathya -

Adverb -sārathyam -sārathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria