Declension table of sārasvatīprakriyā

Deva

FeminineSingularDualPlural
Nominativesārasvatīprakriyā sārasvatīprakriye sārasvatīprakriyāḥ
Vocativesārasvatīprakriye sārasvatīprakriye sārasvatīprakriyāḥ
Accusativesārasvatīprakriyām sārasvatīprakriye sārasvatīprakriyāḥ
Instrumentalsārasvatīprakriyayā sārasvatīprakriyābhyām sārasvatīprakriyābhiḥ
Dativesārasvatīprakriyāyai sārasvatīprakriyābhyām sārasvatīprakriyābhyaḥ
Ablativesārasvatīprakriyāyāḥ sārasvatīprakriyābhyām sārasvatīprakriyābhyaḥ
Genitivesārasvatīprakriyāyāḥ sārasvatīprakriyayoḥ sārasvatīprakriyāṇām
Locativesārasvatīprakriyāyām sārasvatīprakriyayoḥ sārasvatīprakriyāsu

Adverb -sārasvatīprakriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria