Declension table of sārasvata

Deva

NeuterSingularDualPlural
Nominativesārasvatam sārasvate sārasvatāni
Vocativesārasvata sārasvate sārasvatāni
Accusativesārasvatam sārasvate sārasvatāni
Instrumentalsārasvatena sārasvatābhyām sārasvataiḥ
Dativesārasvatāya sārasvatābhyām sārasvatebhyaḥ
Ablativesārasvatāt sārasvatābhyām sārasvatebhyaḥ
Genitivesārasvatasya sārasvatayoḥ sārasvatānām
Locativesārasvate sārasvatayoḥ sārasvateṣu

Compound sārasvata -

Adverb -sārasvatam -sārasvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria