Declension table of sārabhūta

Deva

NeuterSingularDualPlural
Nominativesārabhūtam sārabhūte sārabhūtāni
Vocativesārabhūta sārabhūte sārabhūtāni
Accusativesārabhūtam sārabhūte sārabhūtāni
Instrumentalsārabhūtena sārabhūtābhyām sārabhūtaiḥ
Dativesārabhūtāya sārabhūtābhyām sārabhūtebhyaḥ
Ablativesārabhūtāt sārabhūtābhyām sārabhūtebhyaḥ
Genitivesārabhūtasya sārabhūtayoḥ sārabhūtānām
Locativesārabhūte sārabhūtayoḥ sārabhūteṣu

Compound sārabhūta -

Adverb -sārabhūtam -sārabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria