Declension table of sārabhāṇḍa

Deva

NeuterSingularDualPlural
Nominativesārabhāṇḍam sārabhāṇḍe sārabhāṇḍāni
Vocativesārabhāṇḍa sārabhāṇḍe sārabhāṇḍāni
Accusativesārabhāṇḍam sārabhāṇḍe sārabhāṇḍāni
Instrumentalsārabhāṇḍena sārabhāṇḍābhyām sārabhāṇḍaiḥ
Dativesārabhāṇḍāya sārabhāṇḍābhyām sārabhāṇḍebhyaḥ
Ablativesārabhāṇḍāt sārabhāṇḍābhyām sārabhāṇḍebhyaḥ
Genitivesārabhāṇḍasya sārabhāṇḍayoḥ sārabhāṇḍānām
Locativesārabhāṇḍe sārabhāṇḍayoḥ sārabhāṇḍeṣu

Compound sārabhāṇḍa -

Adverb -sārabhāṇḍam -sārabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria