Declension table of sārṣṭi

Deva

FeminineSingularDualPlural
Nominativesārṣṭiḥ sārṣṭī sārṣṭayaḥ
Vocativesārṣṭe sārṣṭī sārṣṭayaḥ
Accusativesārṣṭim sārṣṭī sārṣṭīḥ
Instrumentalsārṣṭyā sārṣṭibhyām sārṣṭibhiḥ
Dativesārṣṭyai sārṣṭaye sārṣṭibhyām sārṣṭibhyaḥ
Ablativesārṣṭyāḥ sārṣṭeḥ sārṣṭibhyām sārṣṭibhyaḥ
Genitivesārṣṭyāḥ sārṣṭeḥ sārṣṭyoḥ sārṣṭīnām
Locativesārṣṭyām sārṣṭau sārṣṭyoḥ sārṣṭiṣu

Compound sārṣṭi -

Adverb -sārṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria