Declension table of sāpiṇḍya

Deva

NeuterSingularDualPlural
Nominativesāpiṇḍyam sāpiṇḍye sāpiṇḍyāni
Vocativesāpiṇḍya sāpiṇḍye sāpiṇḍyāni
Accusativesāpiṇḍyam sāpiṇḍye sāpiṇḍyāni
Instrumentalsāpiṇḍyena sāpiṇḍyābhyām sāpiṇḍyaiḥ
Dativesāpiṇḍyāya sāpiṇḍyābhyām sāpiṇḍyebhyaḥ
Ablativesāpiṇḍyāt sāpiṇḍyābhyām sāpiṇḍyebhyaḥ
Genitivesāpiṇḍyasya sāpiṇḍyayoḥ sāpiṇḍyānām
Locativesāpiṇḍye sāpiṇḍyayoḥ sāpiṇḍyeṣu

Compound sāpiṇḍya -

Adverb -sāpiṇḍyam -sāpiṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria