Declension table of sāpekṣa

Deva

MasculineSingularDualPlural
Nominativesāpekṣaḥ sāpekṣau sāpekṣāḥ
Vocativesāpekṣa sāpekṣau sāpekṣāḥ
Accusativesāpekṣam sāpekṣau sāpekṣān
Instrumentalsāpekṣeṇa sāpekṣābhyām sāpekṣaiḥ sāpekṣebhiḥ
Dativesāpekṣāya sāpekṣābhyām sāpekṣebhyaḥ
Ablativesāpekṣāt sāpekṣābhyām sāpekṣebhyaḥ
Genitivesāpekṣasya sāpekṣayoḥ sāpekṣāṇām
Locativesāpekṣe sāpekṣayoḥ sāpekṣeṣu

Compound sāpekṣa -

Adverb -sāpekṣam -sāpekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria