Declension table of sānvaya

Deva

NeuterSingularDualPlural
Nominativesānvayam sānvaye sānvayāni
Vocativesānvaya sānvaye sānvayāni
Accusativesānvayam sānvaye sānvayāni
Instrumentalsānvayena sānvayābhyām sānvayaiḥ
Dativesānvayāya sānvayābhyām sānvayebhyaḥ
Ablativesānvayāt sānvayābhyām sānvayebhyaḥ
Genitivesānvayasya sānvayayoḥ sānvayānām
Locativesānvaye sānvayayoḥ sānvayeṣu

Compound sānvaya -

Adverb -sānvayam -sānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria