Declension table of sānvaya

Deva

MasculineSingularDualPlural
Nominativesānvayaḥ sānvayau sānvayāḥ
Vocativesānvaya sānvayau sānvayāḥ
Accusativesānvayam sānvayau sānvayān
Instrumentalsānvayena sānvayābhyām sānvayaiḥ sānvayebhiḥ
Dativesānvayāya sānvayābhyām sānvayebhyaḥ
Ablativesānvayāt sānvayābhyām sānvayebhyaḥ
Genitivesānvayasya sānvayayoḥ sānvayānām
Locativesānvaye sānvayayoḥ sānvayeṣu

Compound sānvaya -

Adverb -sānvayam -sānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria