Declension table of sānurodha

Deva

NeuterSingularDualPlural
Nominativesānurodham sānurodhe sānurodhāni
Vocativesānurodha sānurodhe sānurodhāni
Accusativesānurodham sānurodhe sānurodhāni
Instrumentalsānurodhena sānurodhābhyām sānurodhaiḥ
Dativesānurodhāya sānurodhābhyām sānurodhebhyaḥ
Ablativesānurodhāt sānurodhābhyām sānurodhebhyaḥ
Genitivesānurodhasya sānurodhayoḥ sānurodhānām
Locativesānurodhe sānurodhayoḥ sānurodheṣu

Compound sānurodha -

Adverb -sānurodham -sānurodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria