Declension table of sānurodha

Deva

MasculineSingularDualPlural
Nominativesānurodhaḥ sānurodhau sānurodhāḥ
Vocativesānurodha sānurodhau sānurodhāḥ
Accusativesānurodham sānurodhau sānurodhān
Instrumentalsānurodhena sānurodhābhyām sānurodhaiḥ sānurodhebhiḥ
Dativesānurodhāya sānurodhābhyām sānurodhebhyaḥ
Ablativesānurodhāt sānurodhābhyām sānurodhebhyaḥ
Genitivesānurodhasya sānurodhayoḥ sānurodhānām
Locativesānurodhe sānurodhayoḥ sānurodheṣu

Compound sānurodha -

Adverb -sānurodham -sānurodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria