Declension table of sānunāsika

Deva

MasculineSingularDualPlural
Nominativesānunāsikaḥ sānunāsikau sānunāsikāḥ
Vocativesānunāsika sānunāsikau sānunāsikāḥ
Accusativesānunāsikam sānunāsikau sānunāsikān
Instrumentalsānunāsikena sānunāsikābhyām sānunāsikaiḥ sānunāsikebhiḥ
Dativesānunāsikāya sānunāsikābhyām sānunāsikebhyaḥ
Ablativesānunāsikāt sānunāsikābhyām sānunāsikebhyaḥ
Genitivesānunāsikasya sānunāsikayoḥ sānunāsikānām
Locativesānunāsike sānunāsikayoḥ sānunāsikeṣu

Compound sānunāsika -

Adverb -sānunāsikam -sānunāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria