Declension table of ?sāntvayiṣyat

Deva

MasculineSingularDualPlural
Nominativesāntvayiṣyan sāntvayiṣyantau sāntvayiṣyantaḥ
Vocativesāntvayiṣyan sāntvayiṣyantau sāntvayiṣyantaḥ
Accusativesāntvayiṣyantam sāntvayiṣyantau sāntvayiṣyataḥ
Instrumentalsāntvayiṣyatā sāntvayiṣyadbhyām sāntvayiṣyadbhiḥ
Dativesāntvayiṣyate sāntvayiṣyadbhyām sāntvayiṣyadbhyaḥ
Ablativesāntvayiṣyataḥ sāntvayiṣyadbhyām sāntvayiṣyadbhyaḥ
Genitivesāntvayiṣyataḥ sāntvayiṣyatoḥ sāntvayiṣyatām
Locativesāntvayiṣyati sāntvayiṣyatoḥ sāntvayiṣyatsu

Compound sāntvayiṣyat -

Adverb -sāntvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria