सुबन्तावली ?सान्त्वयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमासान्त्वयिष्यन् सान्त्वयिष्यन्तौ सान्त्वयिष्यन्तः
सम्बोधनम्सान्त्वयिष्यन् सान्त्वयिष्यन्तौ सान्त्वयिष्यन्तः
द्वितीयासान्त्वयिष्यन्तम् सान्त्वयिष्यन्तौ सान्त्वयिष्यतः
तृतीयासान्त्वयिष्यता सान्त्वयिष्यद्भ्याम् सान्त्वयिष्यद्भिः
चतुर्थीसान्त्वयिष्यते सान्त्वयिष्यद्भ्याम् सान्त्वयिष्यद्भ्यः
पञ्चमीसान्त्वयिष्यतः सान्त्वयिष्यद्भ्याम् सान्त्वयिष्यद्भ्यः
षष्ठीसान्त्वयिष्यतः सान्त्वयिष्यतोः सान्त्वयिष्यताम्
सप्तमीसान्त्वयिष्यति सान्त्वयिष्यतोः सान्त्वयिष्यत्सु

समास सान्त्वयिष्यत्

अव्यय ॰सान्त्वयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria