Declension table of ?sāntvayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesāntvayiṣyantī sāntvayiṣyantyau sāntvayiṣyantyaḥ
Vocativesāntvayiṣyanti sāntvayiṣyantyau sāntvayiṣyantyaḥ
Accusativesāntvayiṣyantīm sāntvayiṣyantyau sāntvayiṣyantīḥ
Instrumentalsāntvayiṣyantyā sāntvayiṣyantībhyām sāntvayiṣyantībhiḥ
Dativesāntvayiṣyantyai sāntvayiṣyantībhyām sāntvayiṣyantībhyaḥ
Ablativesāntvayiṣyantyāḥ sāntvayiṣyantībhyām sāntvayiṣyantībhyaḥ
Genitivesāntvayiṣyantyāḥ sāntvayiṣyantyoḥ sāntvayiṣyantīnām
Locativesāntvayiṣyantyām sāntvayiṣyantyoḥ sāntvayiṣyantīṣu

Compound sāntvayiṣyanti - sāntvayiṣyantī -

Adverb -sāntvayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria