सुबन्तावली ?सान्त्वयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासान्त्वयिष्यन्ती सान्त्वयिष्यन्त्यौ सान्त्वयिष्यन्त्यः
सम्बोधनम्सान्त्वयिष्यन्ति सान्त्वयिष्यन्त्यौ सान्त्वयिष्यन्त्यः
द्वितीयासान्त्वयिष्यन्तीम् सान्त्वयिष्यन्त्यौ सान्त्वयिष्यन्तीः
तृतीयासान्त्वयिष्यन्त्या सान्त्वयिष्यन्तीभ्याम् सान्त्वयिष्यन्तीभिः
चतुर्थीसान्त्वयिष्यन्त्यै सान्त्वयिष्यन्तीभ्याम् सान्त्वयिष्यन्तीभ्यः
पञ्चमीसान्त्वयिष्यन्त्याः सान्त्वयिष्यन्तीभ्याम् सान्त्वयिष्यन्तीभ्यः
षष्ठीसान्त्वयिष्यन्त्याः सान्त्वयिष्यन्त्योः सान्त्वयिष्यन्तीनाम्
सप्तमीसान्त्वयिष्यन्त्याम् सान्त्वयिष्यन्त्योः सान्त्वयिष्यन्तीषु

समास सान्त्वयिष्यन्ति सान्त्वयिष्यन्ती

अव्यय ॰सान्त्वयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria