Declension table of sāntvanā

Deva

FeminineSingularDualPlural
Nominativesāntvanā sāntvane sāntvanāḥ
Vocativesāntvane sāntvane sāntvanāḥ
Accusativesāntvanām sāntvane sāntvanāḥ
Instrumentalsāntvanayā sāntvanābhyām sāntvanābhiḥ
Dativesāntvanāyai sāntvanābhyām sāntvanābhyaḥ
Ablativesāntvanāyāḥ sāntvanābhyām sāntvanābhyaḥ
Genitivesāntvanāyāḥ sāntvanayoḥ sāntvanānām
Locativesāntvanāyām sāntvanayoḥ sāntvanāsu

Adverb -sāntvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria