Declension table of sāntvana

Deva

NeuterSingularDualPlural
Nominativesāntvanam sāntvane sāntvanāni
Vocativesāntvana sāntvane sāntvanāni
Accusativesāntvanam sāntvane sāntvanāni
Instrumentalsāntvanena sāntvanābhyām sāntvanaiḥ
Dativesāntvanāya sāntvanābhyām sāntvanebhyaḥ
Ablativesāntvanāt sāntvanābhyām sāntvanebhyaḥ
Genitivesāntvanasya sāntvanayoḥ sāntvanānām
Locativesāntvane sāntvanayoḥ sāntvaneṣu

Compound sāntvana -

Adverb -sāntvanam -sāntvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria