Declension table of sāntva

Deva

NeuterSingularDualPlural
Nominativesāntvam sāntve sāntvāni
Vocativesāntva sāntve sāntvāni
Accusativesāntvam sāntve sāntvāni
Instrumentalsāntvena sāntvābhyām sāntvaiḥ
Dativesāntvāya sāntvābhyām sāntvebhyaḥ
Ablativesāntvāt sāntvābhyām sāntvebhyaḥ
Genitivesāntvasya sāntvayoḥ sāntvānām
Locativesāntve sāntvayoḥ sāntveṣu

Compound sāntva -

Adverb -sāntvam -sāntvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria