Declension table of sāntva

Deva

MasculineSingularDualPlural
Nominativesāntvaḥ sāntvau sāntvāḥ
Vocativesāntva sāntvau sāntvāḥ
Accusativesāntvam sāntvau sāntvān
Instrumentalsāntvena sāntvābhyām sāntvaiḥ sāntvebhiḥ
Dativesāntvāya sāntvābhyām sāntvebhyaḥ
Ablativesāntvāt sāntvābhyām sāntvebhyaḥ
Genitivesāntvasya sāntvayoḥ sāntvānām
Locativesāntve sāntvayoḥ sāntveṣu

Compound sāntva -

Adverb -sāntvam -sāntvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria