Declension table of sāntara

Deva

NeuterSingularDualPlural
Nominativesāntaram sāntare sāntarāṇi
Vocativesāntara sāntare sāntarāṇi
Accusativesāntaram sāntare sāntarāṇi
Instrumentalsāntareṇa sāntarābhyām sāntaraiḥ
Dativesāntarāya sāntarābhyām sāntarebhyaḥ
Ablativesāntarāt sāntarābhyām sāntarebhyaḥ
Genitivesāntarasya sāntarayoḥ sāntarāṇām
Locativesāntare sāntarayoḥ sāntareṣu

Compound sāntara -

Adverb -sāntaram -sāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria