Declension table of sāntāpika

Deva

MasculineSingularDualPlural
Nominativesāntāpikaḥ sāntāpikau sāntāpikāḥ
Vocativesāntāpika sāntāpikau sāntāpikāḥ
Accusativesāntāpikam sāntāpikau sāntāpikān
Instrumentalsāntāpikena sāntāpikābhyām sāntāpikaiḥ sāntāpikebhiḥ
Dativesāntāpikāya sāntāpikābhyām sāntāpikebhyaḥ
Ablativesāntāpikāt sāntāpikābhyām sāntāpikebhyaḥ
Genitivesāntāpikasya sāntāpikayoḥ sāntāpikānām
Locativesāntāpike sāntāpikayoḥ sāntāpikeṣu

Compound sāntāpika -

Adverb -sāntāpikam -sāntāpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria