Declension table of sāmanta

Deva

MasculineSingularDualPlural
Nominativesāmantaḥ sāmantau sāmantāḥ
Vocativesāmanta sāmantau sāmantāḥ
Accusativesāmantam sāmantau sāmantān
Instrumentalsāmantena sāmantābhyām sāmantaiḥ sāmantebhiḥ
Dativesāmantāya sāmantābhyām sāmantebhyaḥ
Ablativesāmantāt sāmantābhyām sāmantebhyaḥ
Genitivesāmantasya sāmantayoḥ sāmantānām
Locativesāmante sāmantayoḥ sāmanteṣu

Compound sāmanta -

Adverb -sāmantam -sāmantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria