Declension table of sāmaga

Deva

MasculineSingularDualPlural
Nominativesāmagaḥ sāmagau sāmagāḥ
Vocativesāmaga sāmagau sāmagāḥ
Accusativesāmagam sāmagau sāmagān
Instrumentalsāmagena sāmagābhyām sāmagaiḥ sāmagebhiḥ
Dativesāmagāya sāmagābhyām sāmagebhyaḥ
Ablativesāmagāt sāmagābhyām sāmagebhyaḥ
Genitivesāmagasya sāmagayoḥ sāmagānām
Locativesāmage sāmagayoḥ sāmageṣu

Compound sāmaga -

Adverb -sāmagam -sāmagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria