Declension table of sāmānyaviśeṣa

Deva

NeuterSingularDualPlural
Nominativesāmānyaviśeṣam sāmānyaviśeṣe sāmānyaviśeṣāṇi
Vocativesāmānyaviśeṣa sāmānyaviśeṣe sāmānyaviśeṣāṇi
Accusativesāmānyaviśeṣam sāmānyaviśeṣe sāmānyaviśeṣāṇi
Instrumentalsāmānyaviśeṣeṇa sāmānyaviśeṣābhyām sāmānyaviśeṣaiḥ
Dativesāmānyaviśeṣāya sāmānyaviśeṣābhyām sāmānyaviśeṣebhyaḥ
Ablativesāmānyaviśeṣāt sāmānyaviśeṣābhyām sāmānyaviśeṣebhyaḥ
Genitivesāmānyaviśeṣasya sāmānyaviśeṣayoḥ sāmānyaviśeṣāṇām
Locativesāmānyaviśeṣe sāmānyaviśeṣayoḥ sāmānyaviśeṣeṣu

Compound sāmānyaviśeṣa -

Adverb -sāmānyaviśeṣam -sāmānyaviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria