Declension table of sāmānyatodṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesāmānyatodṛṣṭam sāmānyatodṛṣṭe sāmānyatodṛṣṭāni
Vocativesāmānyatodṛṣṭa sāmānyatodṛṣṭe sāmānyatodṛṣṭāni
Accusativesāmānyatodṛṣṭam sāmānyatodṛṣṭe sāmānyatodṛṣṭāni
Instrumentalsāmānyatodṛṣṭena sāmānyatodṛṣṭābhyām sāmānyatodṛṣṭaiḥ
Dativesāmānyatodṛṣṭāya sāmānyatodṛṣṭābhyām sāmānyatodṛṣṭebhyaḥ
Ablativesāmānyatodṛṣṭāt sāmānyatodṛṣṭābhyām sāmānyatodṛṣṭebhyaḥ
Genitivesāmānyatodṛṣṭasya sāmānyatodṛṣṭayoḥ sāmānyatodṛṣṭānām
Locativesāmānyatodṛṣṭe sāmānyatodṛṣṭayoḥ sāmānyatodṛṣṭeṣu

Compound sāmānyatodṛṣṭa -

Adverb -sāmānyatodṛṣṭam -sāmānyatodṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria