Declension table of sāmānyatara

Deva

NeuterSingularDualPlural
Nominativesāmānyataram sāmānyatare sāmānyatarāṇi
Vocativesāmānyatara sāmānyatare sāmānyatarāṇi
Accusativesāmānyataram sāmānyatare sāmānyatarāṇi
Instrumentalsāmānyatareṇa sāmānyatarābhyām sāmānyataraiḥ
Dativesāmānyatarāya sāmānyatarābhyām sāmānyatarebhyaḥ
Ablativesāmānyatarāt sāmānyatarābhyām sāmānyatarebhyaḥ
Genitivesāmānyatarasya sāmānyatarayoḥ sāmānyatarāṇām
Locativesāmānyatare sāmānyatarayoḥ sāmānyatareṣu

Compound sāmānyatara -

Adverb -sāmānyataram -sāmānyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria