Declension table of sāmānyaspanda

Deva

MasculineSingularDualPlural
Nominativesāmānyaspandaḥ sāmānyaspandau sāmānyaspandāḥ
Vocativesāmānyaspanda sāmānyaspandau sāmānyaspandāḥ
Accusativesāmānyaspandam sāmānyaspandau sāmānyaspandān
Instrumentalsāmānyaspandena sāmānyaspandābhyām sāmānyaspandaiḥ sāmānyaspandebhiḥ
Dativesāmānyaspandāya sāmānyaspandābhyām sāmānyaspandebhyaḥ
Ablativesāmānyaspandāt sāmānyaspandābhyām sāmānyaspandebhyaḥ
Genitivesāmānyaspandasya sāmānyaspandayoḥ sāmānyaspandānām
Locativesāmānyaspande sāmānyaspandayoḥ sāmānyaspandeṣu

Compound sāmānyaspanda -

Adverb -sāmānyaspandam -sāmānyaspandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria