Declension table of sāmānyakāṇḍa

Deva

NeuterSingularDualPlural
Nominativesāmānyakāṇḍam sāmānyakāṇḍe sāmānyakāṇḍāni
Vocativesāmānyakāṇḍa sāmānyakāṇḍe sāmānyakāṇḍāni
Accusativesāmānyakāṇḍam sāmānyakāṇḍe sāmānyakāṇḍāni
Instrumentalsāmānyakāṇḍena sāmānyakāṇḍābhyām sāmānyakāṇḍaiḥ
Dativesāmānyakāṇḍāya sāmānyakāṇḍābhyām sāmānyakāṇḍebhyaḥ
Ablativesāmānyakāṇḍāt sāmānyakāṇḍābhyām sāmānyakāṇḍebhyaḥ
Genitivesāmānyakāṇḍasya sāmānyakāṇḍayoḥ sāmānyakāṇḍānām
Locativesāmānyakāṇḍe sāmānyakāṇḍayoḥ sāmānyakāṇḍeṣu

Compound sāmānyakāṇḍa -

Adverb -sāmānyakāṇḍam -sāmānyakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria